Declension table of ?bhūtikarman

Deva

NeuterSingularDualPlural
Nominativebhūtikarma bhūtikarmaṇī bhūtikarmāṇi
Vocativebhūtikarman bhūtikarma bhūtikarmaṇī bhūtikarmāṇi
Accusativebhūtikarma bhūtikarmaṇī bhūtikarmāṇi
Instrumentalbhūtikarmaṇā bhūtikarmabhyām bhūtikarmabhiḥ
Dativebhūtikarmaṇe bhūtikarmabhyām bhūtikarmabhyaḥ
Ablativebhūtikarmaṇaḥ bhūtikarmabhyām bhūtikarmabhyaḥ
Genitivebhūtikarmaṇaḥ bhūtikarmaṇoḥ bhūtikarmaṇām
Locativebhūtikarmaṇi bhūtikarmaṇoḥ bhūtikarmasu

Compound bhūtikarma -

Adverb -bhūtikarma -bhūtikarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria