Declension table of ?bhūtikāma

Deva

MasculineSingularDualPlural
Nominativebhūtikāmaḥ bhūtikāmau bhūtikāmāḥ
Vocativebhūtikāma bhūtikāmau bhūtikāmāḥ
Accusativebhūtikāmam bhūtikāmau bhūtikāmān
Instrumentalbhūtikāmena bhūtikāmābhyām bhūtikāmaiḥ bhūtikāmebhiḥ
Dativebhūtikāmāya bhūtikāmābhyām bhūtikāmebhyaḥ
Ablativebhūtikāmāt bhūtikāmābhyām bhūtikāmebhyaḥ
Genitivebhūtikāmasya bhūtikāmayoḥ bhūtikāmānām
Locativebhūtikāme bhūtikāmayoḥ bhūtikāmeṣu

Compound bhūtikāma -

Adverb -bhūtikāmam -bhūtikāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria