Declension table of ?bhūtikāla

Deva

MasculineSingularDualPlural
Nominativebhūtikālaḥ bhūtikālau bhūtikālāḥ
Vocativebhūtikāla bhūtikālau bhūtikālāḥ
Accusativebhūtikālam bhūtikālau bhūtikālān
Instrumentalbhūtikālena bhūtikālābhyām bhūtikālaiḥ bhūtikālebhiḥ
Dativebhūtikālāya bhūtikālābhyām bhūtikālebhyaḥ
Ablativebhūtikālāt bhūtikālābhyām bhūtikālebhyaḥ
Genitivebhūtikālasya bhūtikālayoḥ bhūtikālānām
Locativebhūtikāle bhūtikālayoḥ bhūtikāleṣu

Compound bhūtikāla -

Adverb -bhūtikālam -bhūtikālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria