Declension table of ?bhūtika

Deva

MasculineSingularDualPlural
Nominativebhūtikaḥ bhūtikau bhūtikāḥ
Vocativebhūtika bhūtikau bhūtikāḥ
Accusativebhūtikam bhūtikau bhūtikān
Instrumentalbhūtikena bhūtikābhyām bhūtikaiḥ bhūtikebhiḥ
Dativebhūtikāya bhūtikābhyām bhūtikebhyaḥ
Ablativebhūtikāt bhūtikābhyām bhūtikebhyaḥ
Genitivebhūtikasya bhūtikayoḥ bhūtikānām
Locativebhūtike bhūtikayoḥ bhūtikeṣu

Compound bhūtika -

Adverb -bhūtikam -bhūtikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria