Declension table of ?bhūtikṛt

Deva

MasculineSingularDualPlural
Nominativebhūtikṛt bhūtikṛtau bhūtikṛtaḥ
Vocativebhūtikṛt bhūtikṛtau bhūtikṛtaḥ
Accusativebhūtikṛtam bhūtikṛtau bhūtikṛtaḥ
Instrumentalbhūtikṛtā bhūtikṛdbhyām bhūtikṛdbhiḥ
Dativebhūtikṛte bhūtikṛdbhyām bhūtikṛdbhyaḥ
Ablativebhūtikṛtaḥ bhūtikṛdbhyām bhūtikṛdbhyaḥ
Genitivebhūtikṛtaḥ bhūtikṛtoḥ bhūtikṛtām
Locativebhūtikṛti bhūtikṛtoḥ bhūtikṛtsu

Compound bhūtikṛt -

Adverb -bhūtikṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria