Declension table of ?bhūtīśvaratīrtha

Deva

NeuterSingularDualPlural
Nominativebhūtīśvaratīrtham bhūtīśvaratīrthe bhūtīśvaratīrthāni
Vocativebhūtīśvaratīrtha bhūtīśvaratīrthe bhūtīśvaratīrthāni
Accusativebhūtīśvaratīrtham bhūtīśvaratīrthe bhūtīśvaratīrthāni
Instrumentalbhūtīśvaratīrthena bhūtīśvaratīrthābhyām bhūtīśvaratīrthaiḥ
Dativebhūtīśvaratīrthāya bhūtīśvaratīrthābhyām bhūtīśvaratīrthebhyaḥ
Ablativebhūtīśvaratīrthāt bhūtīśvaratīrthābhyām bhūtīśvaratīrthebhyaḥ
Genitivebhūtīśvaratīrthasya bhūtīśvaratīrthayoḥ bhūtīśvaratīrthānām
Locativebhūtīśvaratīrthe bhūtīśvaratīrthayoḥ bhūtīśvaratīrtheṣu

Compound bhūtīśvaratīrtha -

Adverb -bhūtīśvaratīrtham -bhūtīśvaratīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria