Declension table of ?bhūtigarbha

Deva

MasculineSingularDualPlural
Nominativebhūtigarbhaḥ bhūtigarbhau bhūtigarbhāḥ
Vocativebhūtigarbha bhūtigarbhau bhūtigarbhāḥ
Accusativebhūtigarbham bhūtigarbhau bhūtigarbhān
Instrumentalbhūtigarbheṇa bhūtigarbhābhyām bhūtigarbhaiḥ bhūtigarbhebhiḥ
Dativebhūtigarbhāya bhūtigarbhābhyām bhūtigarbhebhyaḥ
Ablativebhūtigarbhāt bhūtigarbhābhyām bhūtigarbhebhyaḥ
Genitivebhūtigarbhasya bhūtigarbhayoḥ bhūtigarbhāṇām
Locativebhūtigarbhe bhūtigarbhayoḥ bhūtigarbheṣu

Compound bhūtigarbha -

Adverb -bhūtigarbham -bhūtigarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria