Declension table of ?bhūtida

Deva

MasculineSingularDualPlural
Nominativebhūtidaḥ bhūtidau bhūtidāḥ
Vocativebhūtida bhūtidau bhūtidāḥ
Accusativebhūtidam bhūtidau bhūtidān
Instrumentalbhūtidena bhūtidābhyām bhūtidaiḥ bhūtidebhiḥ
Dativebhūtidāya bhūtidābhyām bhūtidebhyaḥ
Ablativebhūtidāt bhūtidābhyām bhūtidebhyaḥ
Genitivebhūtidasya bhūtidayoḥ bhūtidānām
Locativebhūtide bhūtidayoḥ bhūtideṣu

Compound bhūtida -

Adverb -bhūtidam -bhūtidāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria