Declension table of bhūteśa

Deva

MasculineSingularDualPlural
Nominativebhūteśaḥ bhūteśau bhūteśāḥ
Vocativebhūteśa bhūteśau bhūteśāḥ
Accusativebhūteśam bhūteśau bhūteśān
Instrumentalbhūteśena bhūteśābhyām bhūteśaiḥ bhūteśebhiḥ
Dativebhūteśāya bhūteśābhyām bhūteśebhyaḥ
Ablativebhūteśāt bhūteśābhyām bhūteśebhyaḥ
Genitivebhūteśasya bhūteśayoḥ bhūteśānām
Locativebhūteśe bhūteśayoḥ bhūteśeṣu

Compound bhūteśa -

Adverb -bhūteśam -bhūteśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria