Declension table of ?bhūtavid

Deva

NeuterSingularDualPlural
Nominativebhūtavit bhūtavidī bhūtavindi
Vocativebhūtavit bhūtavidī bhūtavindi
Accusativebhūtavit bhūtavidī bhūtavindi
Instrumentalbhūtavidā bhūtavidbhyām bhūtavidbhiḥ
Dativebhūtavide bhūtavidbhyām bhūtavidbhyaḥ
Ablativebhūtavidaḥ bhūtavidbhyām bhūtavidbhyaḥ
Genitivebhūtavidaḥ bhūtavidoḥ bhūtavidām
Locativebhūtavidi bhūtavidoḥ bhūtavitsu

Compound bhūtavit -

Adverb -bhūtavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria