Declension table of ?bhūtavatī

Deva

FeminineSingularDualPlural
Nominativebhūtavatī bhūtavatyau bhūtavatyaḥ
Vocativebhūtavati bhūtavatyau bhūtavatyaḥ
Accusativebhūtavatīm bhūtavatyau bhūtavatīḥ
Instrumentalbhūtavatyā bhūtavatībhyām bhūtavatībhiḥ
Dativebhūtavatyai bhūtavatībhyām bhūtavatībhyaḥ
Ablativebhūtavatyāḥ bhūtavatībhyām bhūtavatībhyaḥ
Genitivebhūtavatyāḥ bhūtavatyoḥ bhūtavatīnām
Locativebhūtavatyām bhūtavatyoḥ bhūtavatīṣu

Compound bhūtavati - bhūtavatī -

Adverb -bhūtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria