Declension table of ?bhūtavādinī

Deva

FeminineSingularDualPlural
Nominativebhūtavādinī bhūtavādinyau bhūtavādinyaḥ
Vocativebhūtavādini bhūtavādinyau bhūtavādinyaḥ
Accusativebhūtavādinīm bhūtavādinyau bhūtavādinīḥ
Instrumentalbhūtavādinyā bhūtavādinībhyām bhūtavādinībhiḥ
Dativebhūtavādinyai bhūtavādinībhyām bhūtavādinībhyaḥ
Ablativebhūtavādinyāḥ bhūtavādinībhyām bhūtavādinībhyaḥ
Genitivebhūtavādinyāḥ bhūtavādinyoḥ bhūtavādinīnām
Locativebhūtavādinyām bhūtavādinyoḥ bhūtavādinīṣu

Compound bhūtavādini - bhūtavādinī -

Adverb -bhūtavādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria