Declension table of bhūtatattva

Deva

NeuterSingularDualPlural
Nominativebhūtatattvam bhūtatattve bhūtatattvāni
Vocativebhūtatattva bhūtatattve bhūtatattvāni
Accusativebhūtatattvam bhūtatattve bhūtatattvāni
Instrumentalbhūtatattvena bhūtatattvābhyām bhūtatattvaiḥ
Dativebhūtatattvāya bhūtatattvābhyām bhūtatattvebhyaḥ
Ablativebhūtatattvāt bhūtatattvābhyām bhūtatattvebhyaḥ
Genitivebhūtatattvasya bhūtatattvayoḥ bhūtatattvānām
Locativebhūtatattve bhūtatattvayoḥ bhūtatattveṣu

Compound bhūtatattva -

Adverb -bhūtatattvam -bhūtatattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria