Declension table of ?bhūtasthāna

Deva

NeuterSingularDualPlural
Nominativebhūtasthānam bhūtasthāne bhūtasthānāni
Vocativebhūtasthāna bhūtasthāne bhūtasthānāni
Accusativebhūtasthānam bhūtasthāne bhūtasthānāni
Instrumentalbhūtasthānena bhūtasthānābhyām bhūtasthānaiḥ
Dativebhūtasthānāya bhūtasthānābhyām bhūtasthānebhyaḥ
Ablativebhūtasthānāt bhūtasthānābhyām bhūtasthānebhyaḥ
Genitivebhūtasthānasya bhūtasthānayoḥ bhūtasthānānām
Locativebhūtasthāne bhūtasthānayoḥ bhūtasthāneṣu

Compound bhūtasthāna -

Adverb -bhūtasthānam -bhūtasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria