Declension table of ?bhūtasammohana

Deva

NeuterSingularDualPlural
Nominativebhūtasammohanam bhūtasammohane bhūtasammohanāni
Vocativebhūtasammohana bhūtasammohane bhūtasammohanāni
Accusativebhūtasammohanam bhūtasammohane bhūtasammohanāni
Instrumentalbhūtasammohanena bhūtasammohanābhyām bhūtasammohanaiḥ
Dativebhūtasammohanāya bhūtasammohanābhyām bhūtasammohanebhyaḥ
Ablativebhūtasammohanāt bhūtasammohanābhyām bhūtasammohanebhyaḥ
Genitivebhūtasammohanasya bhūtasammohanayoḥ bhūtasammohanānām
Locativebhūtasammohane bhūtasammohanayoḥ bhūtasammohaneṣu

Compound bhūtasammohana -

Adverb -bhūtasammohanam -bhūtasammohanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria