Declension table of bhūtasaṅkhya

Deva

MasculineSingularDualPlural
Nominativebhūtasaṅkhyaḥ bhūtasaṅkhyau bhūtasaṅkhyāḥ
Vocativebhūtasaṅkhya bhūtasaṅkhyau bhūtasaṅkhyāḥ
Accusativebhūtasaṅkhyam bhūtasaṅkhyau bhūtasaṅkhyān
Instrumentalbhūtasaṅkhyena bhūtasaṅkhyābhyām bhūtasaṅkhyaiḥ bhūtasaṅkhyebhiḥ
Dativebhūtasaṅkhyāya bhūtasaṅkhyābhyām bhūtasaṅkhyebhyaḥ
Ablativebhūtasaṅkhyāt bhūtasaṅkhyābhyām bhūtasaṅkhyebhyaḥ
Genitivebhūtasaṅkhyasya bhūtasaṅkhyayoḥ bhūtasaṅkhyānām
Locativebhūtasaṅkhye bhūtasaṅkhyayoḥ bhūtasaṅkhyeṣu

Compound bhūtasaṅkhya -

Adverb -bhūtasaṅkhyam -bhūtasaṅkhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria