सुबन्तावली ?भूतप्रेतपिशाचाद्य

Roma

पुमान्एकद्विबहु
प्रथमाभूतप्रेतपिशाचाद्यः भूतप्रेतपिशाचाद्यौ भूतप्रेतपिशाचाद्याः
सम्बोधनम्भूतप्रेतपिशाचाद्य भूतप्रेतपिशाचाद्यौ भूतप्रेतपिशाचाद्याः
द्वितीयाभूतप्रेतपिशाचाद्यम् भूतप्रेतपिशाचाद्यौ भूतप्रेतपिशाचाद्यान्
तृतीयाभूतप्रेतपिशाचाद्येन भूतप्रेतपिशाचाद्याभ्याम् भूतप्रेतपिशाचाद्यैः भूतप्रेतपिशाचाद्येभिः
चतुर्थीभूतप्रेतपिशाचाद्याय भूतप्रेतपिशाचाद्याभ्याम् भूतप्रेतपिशाचाद्येभ्यः
पञ्चमीभूतप्रेतपिशाचाद्यात् भूतप्रेतपिशाचाद्याभ्याम् भूतप्रेतपिशाचाद्येभ्यः
षष्ठीभूतप्रेतपिशाचाद्यस्य भूतप्रेतपिशाचाद्ययोः भूतप्रेतपिशाचाद्यानाम्
सप्तमीभूतप्रेतपिशाचाद्ये भूतप्रेतपिशाचाद्ययोः भूतप्रेतपिशाचाद्येषु

समास भूतप्रेतपिशाचाद्य

अव्यय ॰भूतप्रेतपिशाचाद्यम् ॰भूतप्रेतपिशाचाद्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria