Declension table of bhūtanātha

Deva

MasculineSingularDualPlural
Nominativebhūtanāthaḥ bhūtanāthau bhūtanāthāḥ
Vocativebhūtanātha bhūtanāthau bhūtanāthāḥ
Accusativebhūtanātham bhūtanāthau bhūtanāthān
Instrumentalbhūtanāthena bhūtanāthābhyām bhūtanāthaiḥ bhūtanāthebhiḥ
Dativebhūtanāthāya bhūtanāthābhyām bhūtanāthebhyaḥ
Ablativebhūtanāthāt bhūtanāthābhyām bhūtanāthebhyaḥ
Genitivebhūtanāthasya bhūtanāthayoḥ bhūtanāthānām
Locativebhūtanāthe bhūtanāthayoḥ bhūtanātheṣu

Compound bhūtanātha -

Adverb -bhūtanātham -bhūtanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria