Declension table of ?bhūtalasthāna

Deva

MasculineSingularDualPlural
Nominativebhūtalasthānaḥ bhūtalasthānau bhūtalasthānāḥ
Vocativebhūtalasthāna bhūtalasthānau bhūtalasthānāḥ
Accusativebhūtalasthānam bhūtalasthānau bhūtalasthānān
Instrumentalbhūtalasthānena bhūtalasthānābhyām bhūtalasthānaiḥ bhūtalasthānebhiḥ
Dativebhūtalasthānāya bhūtalasthānābhyām bhūtalasthānebhyaḥ
Ablativebhūtalasthānāt bhūtalasthānābhyām bhūtalasthānebhyaḥ
Genitivebhūtalasthānasya bhūtalasthānayoḥ bhūtalasthānānām
Locativebhūtalasthāne bhūtalasthānayoḥ bhūtalasthāneṣu

Compound bhūtalasthāna -

Adverb -bhūtalasthānam -bhūtalasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria