Declension table of ?bhūtalastha

Deva

NeuterSingularDualPlural
Nominativebhūtalastham bhūtalasthe bhūtalasthāni
Vocativebhūtalastha bhūtalasthe bhūtalasthāni
Accusativebhūtalastham bhūtalasthe bhūtalasthāni
Instrumentalbhūtalasthena bhūtalasthābhyām bhūtalasthaiḥ
Dativebhūtalasthāya bhūtalasthābhyām bhūtalasthebhyaḥ
Ablativebhūtalasthāt bhūtalasthābhyām bhūtalasthebhyaḥ
Genitivebhūtalasthasya bhūtalasthayoḥ bhūtalasthānām
Locativebhūtalasthe bhūtalasthayoḥ bhūtalastheṣu

Compound bhūtalastha -

Adverb -bhūtalastham -bhūtalasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria