Declension table of ?bhūtalastha

Deva

MasculineSingularDualPlural
Nominativebhūtalasthaḥ bhūtalasthau bhūtalasthāḥ
Vocativebhūtalastha bhūtalasthau bhūtalasthāḥ
Accusativebhūtalastham bhūtalasthau bhūtalasthān
Instrumentalbhūtalasthena bhūtalasthābhyām bhūtalasthaiḥ bhūtalasthebhiḥ
Dativebhūtalasthāya bhūtalasthābhyām bhūtalasthebhyaḥ
Ablativebhūtalasthāt bhūtalasthābhyām bhūtalasthebhyaḥ
Genitivebhūtalasthasya bhūtalasthayoḥ bhūtalasthānām
Locativebhūtalasthe bhūtalasthayoḥ bhūtalastheṣu

Compound bhūtalastha -

Adverb -bhūtalastham -bhūtalasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria