Declension table of ?bhūtalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativebhūtalakṣaṇam bhūtalakṣaṇe bhūtalakṣaṇāni
Vocativebhūtalakṣaṇa bhūtalakṣaṇe bhūtalakṣaṇāni
Accusativebhūtalakṣaṇam bhūtalakṣaṇe bhūtalakṣaṇāni
Instrumentalbhūtalakṣaṇena bhūtalakṣaṇābhyām bhūtalakṣaṇaiḥ
Dativebhūtalakṣaṇāya bhūtalakṣaṇābhyām bhūtalakṣaṇebhyaḥ
Ablativebhūtalakṣaṇāt bhūtalakṣaṇābhyām bhūtalakṣaṇebhyaḥ
Genitivebhūtalakṣaṇasya bhūtalakṣaṇayoḥ bhūtalakṣaṇānām
Locativebhūtalakṣaṇe bhūtalakṣaṇayoḥ bhūtalakṣaṇeṣu

Compound bhūtalakṣaṇa -

Adverb -bhūtalakṣaṇam -bhūtalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria