Declension table of ?bhūtakrānti

Deva

FeminineSingularDualPlural
Nominativebhūtakrāntiḥ bhūtakrāntī bhūtakrāntayaḥ
Vocativebhūtakrānte bhūtakrāntī bhūtakrāntayaḥ
Accusativebhūtakrāntim bhūtakrāntī bhūtakrāntīḥ
Instrumentalbhūtakrāntyā bhūtakrāntibhyām bhūtakrāntibhiḥ
Dativebhūtakrāntyai bhūtakrāntaye bhūtakrāntibhyām bhūtakrāntibhyaḥ
Ablativebhūtakrāntyāḥ bhūtakrānteḥ bhūtakrāntibhyām bhūtakrāntibhyaḥ
Genitivebhūtakrāntyāḥ bhūtakrānteḥ bhūtakrāntyoḥ bhūtakrāntīnām
Locativebhūtakrāntyām bhūtakrāntau bhūtakrāntyoḥ bhūtakrāntiṣu

Compound bhūtakrānti -

Adverb -bhūtakrānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria