Declension table of ?bhūtakoṭi

Deva

FeminineSingularDualPlural
Nominativebhūtakoṭiḥ bhūtakoṭī bhūtakoṭayaḥ
Vocativebhūtakoṭe bhūtakoṭī bhūtakoṭayaḥ
Accusativebhūtakoṭim bhūtakoṭī bhūtakoṭīḥ
Instrumentalbhūtakoṭyā bhūtakoṭibhyām bhūtakoṭibhiḥ
Dativebhūtakoṭyai bhūtakoṭaye bhūtakoṭibhyām bhūtakoṭibhyaḥ
Ablativebhūtakoṭyāḥ bhūtakoṭeḥ bhūtakoṭibhyām bhūtakoṭibhyaḥ
Genitivebhūtakoṭyāḥ bhūtakoṭeḥ bhūtakoṭyoḥ bhūtakoṭīnām
Locativebhūtakoṭyām bhūtakoṭau bhūtakoṭyoḥ bhūtakoṭiṣu

Compound bhūtakoṭi -

Adverb -bhūtakoṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria