Declension table of ?bhūtakālika

Deva

MasculineSingularDualPlural
Nominativebhūtakālikaḥ bhūtakālikau bhūtakālikāḥ
Vocativebhūtakālika bhūtakālikau bhūtakālikāḥ
Accusativebhūtakālikam bhūtakālikau bhūtakālikān
Instrumentalbhūtakālikena bhūtakālikābhyām bhūtakālikaiḥ bhūtakālikebhiḥ
Dativebhūtakālikāya bhūtakālikābhyām bhūtakālikebhyaḥ
Ablativebhūtakālikāt bhūtakālikābhyām bhūtakālikebhyaḥ
Genitivebhūtakālikasya bhūtakālikayoḥ bhūtakālikānām
Locativebhūtakālike bhūtakālikayoḥ bhūtakālikeṣu

Compound bhūtakālika -

Adverb -bhūtakālikam -bhūtakālikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria