Declension table of ?bhūtakāla

Deva

MasculineSingularDualPlural
Nominativebhūtakālaḥ bhūtakālau bhūtakālāḥ
Vocativebhūtakāla bhūtakālau bhūtakālāḥ
Accusativebhūtakālam bhūtakālau bhūtakālān
Instrumentalbhūtakālena bhūtakālābhyām bhūtakālaiḥ bhūtakālebhiḥ
Dativebhūtakālāya bhūtakālābhyām bhūtakālebhyaḥ
Ablativebhūtakālāt bhūtakālābhyām bhūtakālebhyaḥ
Genitivebhūtakālasya bhūtakālayoḥ bhūtakālānām
Locativebhūtakāle bhūtakālayoḥ bhūtakāleṣu

Compound bhūtakāla -

Adverb -bhūtakālam -bhūtakālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria