Declension table of ?bhūtajananī

Deva

FeminineSingularDualPlural
Nominativebhūtajananī bhūtajananyau bhūtajananyaḥ
Vocativebhūtajanani bhūtajananyau bhūtajananyaḥ
Accusativebhūtajananīm bhūtajananyau bhūtajananīḥ
Instrumentalbhūtajananyā bhūtajananībhyām bhūtajananībhiḥ
Dativebhūtajananyai bhūtajananībhyām bhūtajananībhyaḥ
Ablativebhūtajananyāḥ bhūtajananībhyām bhūtajananībhyaḥ
Genitivebhūtajananyāḥ bhūtajananyoḥ bhūtajananīnām
Locativebhūtajananyām bhūtajananyoḥ bhūtajananīṣu

Compound bhūtajanani - bhūtajananī -

Adverb -bhūtajanani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria