Declension table of ?bhūtahatyā

Deva

FeminineSingularDualPlural
Nominativebhūtahatyā bhūtahatye bhūtahatyāḥ
Vocativebhūtahatye bhūtahatye bhūtahatyāḥ
Accusativebhūtahatyām bhūtahatye bhūtahatyāḥ
Instrumentalbhūtahatyayā bhūtahatyābhyām bhūtahatyābhiḥ
Dativebhūtahatyāyai bhūtahatyābhyām bhūtahatyābhyaḥ
Ablativebhūtahatyāyāḥ bhūtahatyābhyām bhūtahatyābhyaḥ
Genitivebhūtahatyāyāḥ bhūtahatyayoḥ bhūtahatyānām
Locativebhūtahatyāyām bhūtahatyayoḥ bhūtahatyāsu

Adverb -bhūtahatyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria