Declension table of ?bhūtagaṇādhipa

Deva

MasculineSingularDualPlural
Nominativebhūtagaṇādhipaḥ bhūtagaṇādhipau bhūtagaṇādhipāḥ
Vocativebhūtagaṇādhipa bhūtagaṇādhipau bhūtagaṇādhipāḥ
Accusativebhūtagaṇādhipam bhūtagaṇādhipau bhūtagaṇādhipān
Instrumentalbhūtagaṇādhipena bhūtagaṇādhipābhyām bhūtagaṇādhipaiḥ bhūtagaṇādhipebhiḥ
Dativebhūtagaṇādhipāya bhūtagaṇādhipābhyām bhūtagaṇādhipebhyaḥ
Ablativebhūtagaṇādhipāt bhūtagaṇādhipābhyām bhūtagaṇādhipebhyaḥ
Genitivebhūtagaṇādhipasya bhūtagaṇādhipayoḥ bhūtagaṇādhipānām
Locativebhūtagaṇādhipe bhūtagaṇādhipayoḥ bhūtagaṇādhipeṣu

Compound bhūtagaṇādhipa -

Adverb -bhūtagaṇādhipam -bhūtagaṇādhipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria