Declension table of bhūtagaṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhūtagaṇaḥ | bhūtagaṇau | bhūtagaṇāḥ |
Vocative | bhūtagaṇa | bhūtagaṇau | bhūtagaṇāḥ |
Accusative | bhūtagaṇam | bhūtagaṇau | bhūtagaṇān |
Instrumental | bhūtagaṇena | bhūtagaṇābhyām | bhūtagaṇaiḥ bhūtagaṇebhiḥ |
Dative | bhūtagaṇāya | bhūtagaṇābhyām | bhūtagaṇebhyaḥ |
Ablative | bhūtagaṇāt | bhūtagaṇābhyām | bhūtagaṇebhyaḥ |
Genitive | bhūtagaṇasya | bhūtagaṇayoḥ | bhūtagaṇānām |
Locative | bhūtagaṇe | bhūtagaṇayoḥ | bhūtagaṇeṣu |