Declension table of ?bhūtagṛhya

Deva

MasculineSingularDualPlural
Nominativebhūtagṛhyaḥ bhūtagṛhyau bhūtagṛhyāḥ
Vocativebhūtagṛhya bhūtagṛhyau bhūtagṛhyāḥ
Accusativebhūtagṛhyam bhūtagṛhyau bhūtagṛhyān
Instrumentalbhūtagṛhyeṇa bhūtagṛhyābhyām bhūtagṛhyaiḥ bhūtagṛhyebhiḥ
Dativebhūtagṛhyāya bhūtagṛhyābhyām bhūtagṛhyebhyaḥ
Ablativebhūtagṛhyāt bhūtagṛhyābhyām bhūtagṛhyebhyaḥ
Genitivebhūtagṛhyasya bhūtagṛhyayoḥ bhūtagṛhyāṇām
Locativebhūtagṛhye bhūtagṛhyayoḥ bhūtagṛhyeṣu

Compound bhūtagṛhya -

Adverb -bhūtagṛhyam -bhūtagṛhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria