Declension table of bhūtadravya

Deva

NeuterSingularDualPlural
Nominativebhūtadravyam bhūtadravye bhūtadravyāṇi
Vocativebhūtadravya bhūtadravye bhūtadravyāṇi
Accusativebhūtadravyam bhūtadravye bhūtadravyāṇi
Instrumentalbhūtadravyeṇa bhūtadravyābhyām bhūtadravyaiḥ
Dativebhūtadravyāya bhūtadravyābhyām bhūtadravyebhyaḥ
Ablativebhūtadravyāt bhūtadravyābhyām bhūtadravyebhyaḥ
Genitivebhūtadravyasya bhūtadravyayoḥ bhūtadravyāṇām
Locativebhūtadravye bhūtadravyayoḥ bhūtadravyeṣu

Compound bhūtadravya -

Adverb -bhūtadravyam -bhūtadravyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria