Declension table of ?bhūtadrāvin

Deva

MasculineSingularDualPlural
Nominativebhūtadrāvī bhūtadrāviṇau bhūtadrāviṇaḥ
Vocativebhūtadrāvin bhūtadrāviṇau bhūtadrāviṇaḥ
Accusativebhūtadrāviṇam bhūtadrāviṇau bhūtadrāviṇaḥ
Instrumentalbhūtadrāviṇā bhūtadrāvibhyām bhūtadrāvibhiḥ
Dativebhūtadrāviṇe bhūtadrāvibhyām bhūtadrāvibhyaḥ
Ablativebhūtadrāviṇaḥ bhūtadrāvibhyām bhūtadrāvibhyaḥ
Genitivebhūtadrāviṇaḥ bhūtadrāviṇoḥ bhūtadrāviṇām
Locativebhūtadrāviṇi bhūtadrāviṇoḥ bhūtadrāviṣu

Compound bhūtadrāvi -

Adverb -bhūtadrāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria