Declension table of bhūtadāha

Deva

MasculineSingularDualPlural
Nominativebhūtadāhaḥ bhūtadāhau bhūtadāhāḥ
Vocativebhūtadāha bhūtadāhau bhūtadāhāḥ
Accusativebhūtadāham bhūtadāhau bhūtadāhān
Instrumentalbhūtadāhena bhūtadāhābhyām bhūtadāhaiḥ bhūtadāhebhiḥ
Dativebhūtadāhāya bhūtadāhābhyām bhūtadāhebhyaḥ
Ablativebhūtadāhāt bhūtadāhābhyām bhūtadāhebhyaḥ
Genitivebhūtadāhasya bhūtadāhayoḥ bhūtadāhānām
Locativebhūtadāhe bhūtadāhayoḥ bhūtadāheṣu

Compound bhūtadāha -

Adverb -bhūtadāham -bhūtadāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria