सुबन्तावली ?भूतभव्येश

Roma

पुमान्एकद्विबहु
प्रथमाभूतभव्येशः भूतभव्येशौ भूतभव्येशाः
सम्बोधनम्भूतभव्येश भूतभव्येशौ भूतभव्येशाः
द्वितीयाभूतभव्येशम् भूतभव्येशौ भूतभव्येशान्
तृतीयाभूतभव्येशेन भूतभव्येशाभ्याम् भूतभव्येशैः
चतुर्थीभूतभव्येशाय भूतभव्येशाभ्याम् भूतभव्येशेभ्यः
पञ्चमीभूतभव्येशात् भूतभव्येशाभ्याम् भूतभव्येशेभ्यः
षष्ठीभूतभव्येशस्य भूतभव्येशयोः भूतभव्येशानाम्
सप्तमीभूतभव्येशे भूतभव्येशयोः भूतभव्येशेषु

समास भूतभव्येश

अव्यय ॰भूतभव्येशम् ॰भूतभव्येशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria