Declension table of bhūtabhavyabhavatprabhu

Deva

MasculineSingularDualPlural
Nominativebhūtabhavyabhavatprabhuḥ bhūtabhavyabhavatprabhū bhūtabhavyabhavatprabhavaḥ
Vocativebhūtabhavyabhavatprabho bhūtabhavyabhavatprabhū bhūtabhavyabhavatprabhavaḥ
Accusativebhūtabhavyabhavatprabhum bhūtabhavyabhavatprabhū bhūtabhavyabhavatprabhūn
Instrumentalbhūtabhavyabhavatprabhuṇā bhūtabhavyabhavatprabhubhyām bhūtabhavyabhavatprabhubhiḥ
Dativebhūtabhavyabhavatprabhave bhūtabhavyabhavatprabhubhyām bhūtabhavyabhavatprabhubhyaḥ
Ablativebhūtabhavyabhavatprabhoḥ bhūtabhavyabhavatprabhubhyām bhūtabhavyabhavatprabhubhyaḥ
Genitivebhūtabhavyabhavatprabhoḥ bhūtabhavyabhavatprabhvoḥ bhūtabhavyabhavatprabhūṇām
Locativebhūtabhavyabhavatprabhau bhūtabhavyabhavatprabhvoḥ bhūtabhavyabhavatprabhuṣu

Compound bhūtabhavyabhavatprabhu -

Adverb -bhūtabhavyabhavatprabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria