Declension table of bhūtabhavyabhavat

Deva

NeuterSingularDualPlural
Nominativebhūtabhavyabhavat bhūtabhavyabhavantī bhūtabhavyabhavatī bhūtabhavyabhavanti
Vocativebhūtabhavyabhavat bhūtabhavyabhavantī bhūtabhavyabhavatī bhūtabhavyabhavanti
Accusativebhūtabhavyabhavat bhūtabhavyabhavantī bhūtabhavyabhavatī bhūtabhavyabhavanti
Instrumentalbhūtabhavyabhavatā bhūtabhavyabhavadbhyām bhūtabhavyabhavadbhiḥ
Dativebhūtabhavyabhavate bhūtabhavyabhavadbhyām bhūtabhavyabhavadbhyaḥ
Ablativebhūtabhavyabhavataḥ bhūtabhavyabhavadbhyām bhūtabhavyabhavadbhyaḥ
Genitivebhūtabhavyabhavataḥ bhūtabhavyabhavatoḥ bhūtabhavyabhavatām
Locativebhūtabhavyabhavati bhūtabhavyabhavatoḥ bhūtabhavyabhavatsu

Adverb -bhūtabhavyabhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria