Declension table of bhūtabhavya

Deva

NeuterSingularDualPlural
Nominativebhūtabhavyam bhūtabhavye bhūtabhavyāni
Vocativebhūtabhavya bhūtabhavye bhūtabhavyāni
Accusativebhūtabhavyam bhūtabhavye bhūtabhavyāni
Instrumentalbhūtabhavyena bhūtabhavyābhyām bhūtabhavyaiḥ
Dativebhūtabhavyāya bhūtabhavyābhyām bhūtabhavyebhyaḥ
Ablativebhūtabhavyāt bhūtabhavyābhyām bhūtabhavyebhyaḥ
Genitivebhūtabhavyasya bhūtabhavyayoḥ bhūtabhavyānām
Locativebhūtabhavye bhūtabhavyayoḥ bhūtabhavyeṣu

Compound bhūtabhavya -

Adverb -bhūtabhavyam -bhūtabhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria