Declension table of ?bhūtabhava

Deva

MasculineSingularDualPlural
Nominativebhūtabhavaḥ bhūtabhavau bhūtabhavāḥ
Vocativebhūtabhava bhūtabhavau bhūtabhavāḥ
Accusativebhūtabhavam bhūtabhavau bhūtabhavān
Instrumentalbhūtabhavena bhūtabhavābhyām bhūtabhavaiḥ bhūtabhavebhiḥ
Dativebhūtabhavāya bhūtabhavābhyām bhūtabhavebhyaḥ
Ablativebhūtabhavāt bhūtabhavābhyām bhūtabhavebhyaḥ
Genitivebhūtabhavasya bhūtabhavayoḥ bhūtabhavānām
Locativebhūtabhave bhūtabhavayoḥ bhūtabhaveṣu

Compound bhūtabhava -

Adverb -bhūtabhavam -bhūtabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria