Declension table of ?bhūtabhāvanabhāvanā

Deva

FeminineSingularDualPlural
Nominativebhūtabhāvanabhāvanā bhūtabhāvanabhāvane bhūtabhāvanabhāvanāḥ
Vocativebhūtabhāvanabhāvane bhūtabhāvanabhāvane bhūtabhāvanabhāvanāḥ
Accusativebhūtabhāvanabhāvanām bhūtabhāvanabhāvane bhūtabhāvanabhāvanāḥ
Instrumentalbhūtabhāvanabhāvanayā bhūtabhāvanabhāvanābhyām bhūtabhāvanabhāvanābhiḥ
Dativebhūtabhāvanabhāvanāyai bhūtabhāvanabhāvanābhyām bhūtabhāvanabhāvanābhyaḥ
Ablativebhūtabhāvanabhāvanāyāḥ bhūtabhāvanabhāvanābhyām bhūtabhāvanabhāvanābhyaḥ
Genitivebhūtabhāvanabhāvanāyāḥ bhūtabhāvanabhāvanayoḥ bhūtabhāvanabhāvanānām
Locativebhūtabhāvanabhāvanāyām bhūtabhāvanabhāvanayoḥ bhūtabhāvanabhāvanāsu

Adverb -bhūtabhāvanabhāvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria