Declension table of bhūtabhāṣāmaya

Deva

NeuterSingularDualPlural
Nominativebhūtabhāṣāmayam bhūtabhāṣāmaye bhūtabhāṣāmayāṇi
Vocativebhūtabhāṣāmaya bhūtabhāṣāmaye bhūtabhāṣāmayāṇi
Accusativebhūtabhāṣāmayam bhūtabhāṣāmaye bhūtabhāṣāmayāṇi
Instrumentalbhūtabhāṣāmayeṇa bhūtabhāṣāmayābhyām bhūtabhāṣāmayaiḥ
Dativebhūtabhāṣāmayāya bhūtabhāṣāmayābhyām bhūtabhāṣāmayebhyaḥ
Ablativebhūtabhāṣāmayāt bhūtabhāṣāmayābhyām bhūtabhāṣāmayebhyaḥ
Genitivebhūtabhāṣāmayasya bhūtabhāṣāmayayoḥ bhūtabhāṣāmayāṇām
Locativebhūtabhāṣāmaye bhūtabhāṣāmayayoḥ bhūtabhāṣāmayeṣu

Compound bhūtabhāṣāmaya -

Adverb -bhūtabhāṣāmayam -bhūtabhāṣāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria