Declension table of bhūtabhāṣā

Deva

FeminineSingularDualPlural
Nominativebhūtabhāṣā bhūtabhāṣe bhūtabhāṣāḥ
Vocativebhūtabhāṣe bhūtabhāṣe bhūtabhāṣāḥ
Accusativebhūtabhāṣām bhūtabhāṣe bhūtabhāṣāḥ
Instrumentalbhūtabhāṣayā bhūtabhāṣābhyām bhūtabhāṣābhiḥ
Dativebhūtabhāṣāyai bhūtabhāṣābhyām bhūtabhāṣābhyaḥ
Ablativebhūtabhāṣāyāḥ bhūtabhāṣābhyām bhūtabhāṣābhyaḥ
Genitivebhūtabhāṣāyāḥ bhūtabhāṣayoḥ bhūtabhāṣāṇām
Locativebhūtabhāṣāyām bhūtabhāṣayoḥ bhūtabhāṣāsu

Adverb -bhūtabhāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria