Declension table of bhūtāvāsa

Deva

MasculineSingularDualPlural
Nominativebhūtāvāsaḥ bhūtāvāsau bhūtāvāsāḥ
Vocativebhūtāvāsa bhūtāvāsau bhūtāvāsāḥ
Accusativebhūtāvāsam bhūtāvāsau bhūtāvāsān
Instrumentalbhūtāvāsena bhūtāvāsābhyām bhūtāvāsaiḥ bhūtāvāsebhiḥ
Dativebhūtāvāsāya bhūtāvāsābhyām bhūtāvāsebhyaḥ
Ablativebhūtāvāsāt bhūtāvāsābhyām bhūtāvāsebhyaḥ
Genitivebhūtāvāsasya bhūtāvāsayoḥ bhūtāvāsānām
Locativebhūtāvāse bhūtāvāsayoḥ bhūtāvāseṣu

Compound bhūtāvāsa -

Adverb -bhūtāvāsam -bhūtāvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria