Declension table of bhūtārthavāda

Deva

MasculineSingularDualPlural
Nominativebhūtārthavādaḥ bhūtārthavādau bhūtārthavādāḥ
Vocativebhūtārthavāda bhūtārthavādau bhūtārthavādāḥ
Accusativebhūtārthavādam bhūtārthavādau bhūtārthavādān
Instrumentalbhūtārthavādena bhūtārthavādābhyām bhūtārthavādaiḥ bhūtārthavādebhiḥ
Dativebhūtārthavādāya bhūtārthavādābhyām bhūtārthavādebhyaḥ
Ablativebhūtārthavādāt bhūtārthavādābhyām bhūtārthavādebhyaḥ
Genitivebhūtārthavādasya bhūtārthavādayoḥ bhūtārthavādānām
Locativebhūtārthavāde bhūtārthavādayoḥ bhūtārthavādeṣu

Compound bhūtārthavāda -

Adverb -bhūtārthavādam -bhūtārthavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria