Declension table of ?bhūtādika

Deva

NeuterSingularDualPlural
Nominativebhūtādikam bhūtādike bhūtādikāni
Vocativebhūtādika bhūtādike bhūtādikāni
Accusativebhūtādikam bhūtādike bhūtādikāni
Instrumentalbhūtādikena bhūtādikābhyām bhūtādikaiḥ
Dativebhūtādikāya bhūtādikābhyām bhūtādikebhyaḥ
Ablativebhūtādikāt bhūtādikābhyām bhūtādikebhyaḥ
Genitivebhūtādikasya bhūtādikayoḥ bhūtādikānām
Locativebhūtādike bhūtādikayoḥ bhūtādikeṣu

Compound bhūtādika -

Adverb -bhūtādikam -bhūtādikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria