Declension table of ?bhūtādi

Deva

MasculineSingularDualPlural
Nominativebhūtādiḥ bhūtādī bhūtādayaḥ
Vocativebhūtāde bhūtādī bhūtādayaḥ
Accusativebhūtādim bhūtādī bhūtādīn
Instrumentalbhūtādinā bhūtādibhyām bhūtādibhiḥ
Dativebhūtādaye bhūtādibhyām bhūtādibhyaḥ
Ablativebhūtādeḥ bhūtādibhyām bhūtādibhyaḥ
Genitivebhūtādeḥ bhūtādyoḥ bhūtādīnām
Locativebhūtādau bhūtādyoḥ bhūtādiṣu

Compound bhūtādi -

Adverb -bhūtādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria