Declension table of bhūtṛṇa

Deva

MasculineSingularDualPlural
Nominativebhūtṛṇaḥ bhūtṛṇau bhūtṛṇāḥ
Vocativebhūtṛṇa bhūtṛṇau bhūtṛṇāḥ
Accusativebhūtṛṇam bhūtṛṇau bhūtṛṇān
Instrumentalbhūtṛṇena bhūtṛṇābhyām bhūtṛṇaiḥ bhūtṛṇebhiḥ
Dativebhūtṛṇāya bhūtṛṇābhyām bhūtṛṇebhyaḥ
Ablativebhūtṛṇāt bhūtṛṇābhyām bhūtṛṇebhyaḥ
Genitivebhūtṛṇasya bhūtṛṇayoḥ bhūtṛṇānām
Locativebhūtṛṇe bhūtṛṇayoḥ bhūtṛṇeṣu

Compound bhūtṛṇa -

Adverb -bhūtṛṇam -bhūtṛṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria