Declension table of ?bhūsvargitavatī

Deva

FeminineSingularDualPlural
Nominativebhūsvargitavatī bhūsvargitavatyau bhūsvargitavatyaḥ
Vocativebhūsvargitavati bhūsvargitavatyau bhūsvargitavatyaḥ
Accusativebhūsvargitavatīm bhūsvargitavatyau bhūsvargitavatīḥ
Instrumentalbhūsvargitavatyā bhūsvargitavatībhyām bhūsvargitavatībhiḥ
Dativebhūsvargitavatyai bhūsvargitavatībhyām bhūsvargitavatībhyaḥ
Ablativebhūsvargitavatyāḥ bhūsvargitavatībhyām bhūsvargitavatībhyaḥ
Genitivebhūsvargitavatyāḥ bhūsvargitavatyoḥ bhūsvargitavatīnām
Locativebhūsvargitavatyām bhūsvargitavatyoḥ bhūsvargitavatīṣu

Compound bhūsvargitavati - bhūsvargitavatī -

Adverb -bhūsvargitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria