Declension table of bhūsvargitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhūsvargitavatī | bhūsvargitavatyau | bhūsvargitavatyaḥ |
Vocative | bhūsvargitavati | bhūsvargitavatyau | bhūsvargitavatyaḥ |
Accusative | bhūsvargitavatīm | bhūsvargitavatyau | bhūsvargitavatīḥ |
Instrumental | bhūsvargitavatyā | bhūsvargitavatībhyām | bhūsvargitavatībhiḥ |
Dative | bhūsvargitavatyai | bhūsvargitavatībhyām | bhūsvargitavatībhyaḥ |
Ablative | bhūsvargitavatyāḥ | bhūsvargitavatībhyām | bhūsvargitavatībhyaḥ |
Genitive | bhūsvargitavatyāḥ | bhūsvargitavatyoḥ | bhūsvargitavatīnām |
Locative | bhūsvargitavatyām | bhūsvargitavatyoḥ | bhūsvargitavatīṣu |