Declension table of bhūsvargitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhūsvargitavān | bhūsvargitavantau | bhūsvargitavantaḥ |
Vocative | bhūsvargitavan | bhūsvargitavantau | bhūsvargitavantaḥ |
Accusative | bhūsvargitavantam | bhūsvargitavantau | bhūsvargitavataḥ |
Instrumental | bhūsvargitavatā | bhūsvargitavadbhyām | bhūsvargitavadbhiḥ |
Dative | bhūsvargitavate | bhūsvargitavadbhyām | bhūsvargitavadbhyaḥ |
Ablative | bhūsvargitavataḥ | bhūsvargitavadbhyām | bhūsvargitavadbhyaḥ |
Genitive | bhūsvargitavataḥ | bhūsvargitavatoḥ | bhūsvargitavatām |
Locative | bhūsvargitavati | bhūsvargitavatoḥ | bhūsvargitavatsu |