Declension table of ?bhūsvargita

Deva

NeuterSingularDualPlural
Nominativebhūsvargitam bhūsvargite bhūsvargitāni
Vocativebhūsvargita bhūsvargite bhūsvargitāni
Accusativebhūsvargitam bhūsvargite bhūsvargitāni
Instrumentalbhūsvargitena bhūsvargitābhyām bhūsvargitaiḥ
Dativebhūsvargitāya bhūsvargitābhyām bhūsvargitebhyaḥ
Ablativebhūsvargitāt bhūsvargitābhyām bhūsvargitebhyaḥ
Genitivebhūsvargitasya bhūsvargitayoḥ bhūsvargitānām
Locativebhūsvargite bhūsvargitayoḥ bhūsvargiteṣu

Compound bhūsvargita -

Adverb -bhūsvargitam -bhūsvargitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria